Original

अथ वर्षसहस्रे तु दशमे दशमं शिरः ।छेत्तुकामः स धर्मात्मा प्राप्तश्चात्र पितामहः ॥ १२ ॥

Segmented

अथ वर्ष-सहस्रे तु दशमे दशमम् शिरः छेत्तु-कामः स धर्म-आत्मा प्राप्तः च अत्र पितामहः

Analysis

Word Lemma Parse
अथ अथ pos=i
वर्ष वर्ष pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तु तु pos=i
दशमे दशम pos=a,g=n,c=7,n=s
दशमम् दशम pos=a,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
छेत्तु छेत्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
अत्र अत्र pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s