Original

एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ।शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ॥ ११ ॥

Segmented

एवम् वर्ष-सहस्राणि नव तस्य अतिचक्रमुः शिरांसि नव च अपि अस्य प्रविष्टानि हुताशनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
नव नवन् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अतिचक्रमुः अतिक्रम् pos=v,p=3,n=p,l=lit
शिरांसि शिरस् pos=n,g=n,c=1,n=p
नव नवन् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रविष्टानि प्रविश् pos=va,g=n,c=1,n=p,f=part
हुताशनम् हुताशन pos=n,g=m,c=2,n=s