Original

दशवर्षसहस्रं तु निराहारो दशाननः ।पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ॥ १० ॥

Segmented

दश-वर्ष-सहस्रम् तु निराहारो दशाननः पूर्णे वर्ष-सहस्रे तु शिरः च अग्नौ जुहाव सः

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
निराहारो निराहार pos=a,g=m,c=1,n=s
दशाननः दशानन pos=n,g=m,c=1,n=s
पूर्णे पृ pos=va,g=n,c=7,n=s,f=part
वर्ष वर्ष pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तु तु pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
जुहाव हु pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s