Original

अथाब्रवीद्द्विजं रामः कथं ते भ्रातरो वने ।कीदृशं तु तदा ब्रह्मंस्तपश्चेरुर्महाव्रताः ॥ १ ॥

Segmented

अथ अब्रवीत् द्विजम् रामः कथम् ते भ्रातरो वने कीदृशम् तु तदा ब्रह्मन् तपः चेरुः महा-व्रताः

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
द्विजम् द्विज pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
ते तद् pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s
कीदृशम् कीदृश pos=a,g=n,c=2,n=s
तु तु pos=i
तदा तदा pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
तपः तपस् pos=n,g=n,c=2,n=s
चेरुः चर् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p