Original

श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् ।तदोवाच नृपो द्वाःस्थं प्रवेशय यथासुखम् ॥ ९ ॥

Segmented

श्रुत्वा प्राप्तान् मुनीन् तान् तु बाल-सूर्य-सम-प्रभा तदा उवाच नृपो द्वाः-स्थम् प्रवेशय यथासुखम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
मुनीन् मुनि pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
बाल बाल pos=a,comp=y
सूर्य सूर्य pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=2,n=p
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
नृपो नृप pos=n,g=m,c=1,n=s
द्वाः द्वार् pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
प्रवेशय प्रवेशय् pos=v,p=2,n=s,l=lot
यथासुखम् यथासुखम् pos=i