Original

वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्रोऽथ गौतमः ।जमदग्निर्भरद्वाजस्तेऽपि सप्तमहर्षयः ॥ ५ ॥

Segmented

वसिष्ठः कश्यपो अथ अत्रिः विश्वामित्रो ऽथ गौतमः जमदग्निः भरद्वाजः ते ऽपि सप्त-महा-ऋषयः

Analysis

Word Lemma Parse
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
कश्यपो कश्यप pos=n,g=m,c=1,n=s
अथ अथ pos=i
अत्रिः अत्रि pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
सप्त सप्तन् pos=n,comp=y
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p