Original

पृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः ।तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ॥ ४ ॥

Segmented

पृषद्गुः कवषो धौम्यो रौद्रेयः च महान् ऋषिः ते अपि आजग्मुः स शिष्याः वै ये श्रिताः पश्चिमाम् दिशम्

Analysis

Word Lemma Parse
पृषद्गुः पृषद्गु pos=n,g=m,c=1,n=s
कवषो कवष pos=n,g=m,c=1,n=s
धौम्यो धौम्य pos=n,g=m,c=1,n=s
रौद्रेयः रौद्रेय pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
pos=i
शिष्याः शिष्य pos=n,g=m,c=1,n=p
वै वै pos=i
ये यद् pos=n,g=m,c=1,n=p
श्रिताः श्रि pos=va,g=m,c=1,n=p,f=part
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s