Original

स्वस्त्यात्रेयश्च भगवान्नमुचिः प्रमुचुस्तथा ।आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ॥ ३ ॥

Segmented

स्वस्त्यात्रेयः च भगवान् नमुचि प्रमुचुः तथा आजग्मुः ते सह अगस्त्याः ये श्रिता दक्षिणाम् दिशम्

Analysis

Word Lemma Parse
स्वस्त्यात्रेयः स्वस्त्यात्रेय pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
नमुचि नमुचि pos=n,g=m,c=1,n=s
प्रमुचुः प्रमुचु pos=n,g=m,c=1,n=s
तथा तथा pos=i
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
सह सह pos=i
अगस्त्याः अगस्त्य pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
श्रिता श्रि pos=va,g=m,c=1,n=p,f=part
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s