Original

शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ।यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ।कथं शक्रो जितस्तेन कथं लब्धवरश्च सः ॥ २७ ॥

Segmented

शक्यम् यदि मया श्रोतुम् न खलु आज्ञापयामि वः यदि गुह्यम् न चेद् वक्तुम् श्रोतुम् इच्छामि कथ्यताम् कथम् शक्रो जितः तेन कथम् लब्ध-वरः च सः

Analysis

Word Lemma Parse
शक्यम् शक्य pos=a,g=n,c=1,n=s
यदि यदि pos=i
मया मद् pos=n,g=,c=3,n=s
श्रोतुम् श्रु pos=vi
pos=i
खलु खलु pos=i
आज्ञापयामि आज्ञापय् pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p
यदि यदि pos=i
गुह्यम् गुह्य pos=a,g=n,c=1,n=s
pos=i
चेद् चेद् pos=i
वक्तुम् वच् pos=vi
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot
कथम् कथम् pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
कथम् कथम् pos=i
लब्ध लभ् pos=va,comp=y,f=part
वरः वर pos=n,g=m,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s