Original

कीदृशो वै प्रभावोऽस्य किं बलं कः पराक्रमः ।केन वा कारणेनैष रावणादतिरिच्यते ॥ २६ ॥

Segmented

कीदृशो वै प्रभावो ऽस्य किम् बलम् कः पराक्रमः केन वा कारणेन एष रावणाद् अतिरिच्यते

Analysis

Word Lemma Parse
कीदृशो कीदृश pos=a,g=m,c=1,n=s
वै वै pos=i
प्रभावो प्रभाव pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
कः pos=n,g=m,c=1,n=s
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
केन pos=n,g=n,c=3,n=s
वा वा pos=i
कारणेन कारण pos=n,g=n,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
रावणाद् रावण pos=n,g=m,c=5,n=s
अतिरिच्यते अतिरिच् pos=v,p=3,n=s,l=lat