Original

महोदरं प्रहस्तं च विरूपाक्षं च राक्षसं ।अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ॥ २५ ॥

Segmented

महोदरम् प्रहस्तम् च विरूपाक्षम् च राक्षसम् अतिक्रम्य महा-वीर्यान् किम् प्रशंसथ रावणिम्

Analysis

Word Lemma Parse
महोदरम् महोदर pos=n,g=m,c=2,n=s
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
pos=i
विरूपाक्षम् विरूपाक्ष pos=n,g=m,c=2,n=s
pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
महा महत् pos=a,comp=y
वीर्यान् वीर्य pos=n,g=m,c=2,n=p
किम् pos=n,g=n,c=2,n=s
प्रशंसथ प्रशंस् pos=v,p=2,n=p,l=lat
रावणिम् रावणि pos=n,g=m,c=2,n=s