Original

भवन्तः कुम्भकर्णं च रावणं च निशाचरम् ।अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ॥ २४ ॥

Segmented

भवन्तः कुम्भकर्णम् च रावणम् च निशाचरम् अतिक्रम्य महा-वीर्यौ किम् प्रशंसथ रावणिम्

Analysis

Word Lemma Parse
भवन्तः भवत् pos=a,g=m,c=1,n=p
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
pos=i
निशाचरम् निशाचर pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
किम् pos=n,g=n,c=2,n=s
प्रशंसथ प्रशंस् pos=v,p=2,n=p,l=lat
रावणिम् रावणि pos=n,g=m,c=2,n=s