Original

विस्मयस्त्वेष नः सौम्य संश्रुत्येन्द्रजितं हतम् ।अवध्यः सर्वभूतानां महामायाधरो युधि ॥ २१ ॥

Segmented

विस्मयः तु एष नः सौम्य संश्रुत्य इन्द्रजित् हतम् अवध्यः सर्व-भूतानाम् महा-माया-धरः युधि

Analysis

Word Lemma Parse
विस्मयः विस्मय pos=n,g=m,c=1,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सौम्य सौम्य pos=a,g=m,c=8,n=s
संश्रुत्य संश्रु pos=vi
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
अवध्यः अवध्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
महा महत् pos=a,comp=y
माया माया pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s