Original

दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः ।मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ॥ २० ॥

Segmented

दिष्ट्या तस्य महा-बाहो कालस्य इव अभिधाव् मुक्तः सुर-रिपोः वीर प्राप्तः च विजयः त्वया

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कालस्य काल pos=n,g=m,c=6,n=s
इव इव pos=i
अभिधाव् अभिधाव् pos=va,g=m,c=6,n=s,f=part
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
सुर सुर pos=n,comp=y
रिपोः रिपु pos=n,g=m,c=5,n=s
वीर वीर pos=n,g=m,c=8,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
विजयः विजय pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s