Original

कौशिकोऽथ यवक्रीतो रैभ्यश्च्यवन एव च ।कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥ २ ॥

Segmented

कौशिको ऽथ यवक्रीतो रैभ्यः च्यवनः एव च कण्वो मेधातिथेः पुत्रः पूर्वस्याम् दिशि ये श्रिताः

Analysis

Word Lemma Parse
कौशिको कौशिक pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
यवक्रीतो यवक्रीत pos=n,g=m,c=1,n=s
रैभ्यः रैभ्य pos=n,g=m,c=1,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
कण्वो कण्व pos=n,g=m,c=1,n=s
मेधातिथेः मेधातिथि pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पूर्वस्याम् पूर्व pos=n,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
श्रिताः श्रि pos=va,g=m,c=1,n=p,f=part