Original

संख्ये तस्य न किंचित्तु रावणस्य पराभवः ।द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ॥ १९ ॥

Segmented

संख्ये तस्य न किंचित् तु रावणस्य पराभवः द्वन्द्व-युद्धम् अनुप्राप्तो दिष्ट्या ते रावणिः हतः

Analysis

Word Lemma Parse
संख्ये संख्य pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तु तु pos=i
रावणस्य रावण pos=n,g=m,c=6,n=s
पराभवः पराभव pos=n,g=m,c=1,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
रावणिः रावणि pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part