Original

दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ।देवतानामवध्येन विजयं प्राप्तवानसि ॥ १८ ॥

Segmented

दिष्ट्या त्वम् राक्षस-इन्द्रेण द्वन्द्व-युद्धम् उपागतः देवतानाम् अवध्येन विजयम् प्राप्तवान् असि

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
देवतानाम् देवता pos=n,g=f,c=6,n=p
अवध्येन अवध्य pos=a,g=m,c=3,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat