Original

यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ।दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ॥ १७ ॥

Segmented

यस्य प्रमाणाद् विपुलम् प्रमाणम् न इह विद्यते दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
प्रमाणाद् प्रमाण pos=n,g=n,c=5,n=s
विपुलम् विपुल pos=a,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
pos=i
इह इह pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part