Original

दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः ।अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ॥ १६ ॥

Segmented

दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः अकम्पनः च दुर्धर्षो निहताः ते निशाचराः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
प्रहस्तो प्रहस्त pos=n,g=m,c=1,n=s
विकटो विकट pos=n,g=m,c=1,n=s
विरूपाक्षो विरूपाक्ष pos=n,g=m,c=1,n=s
महोदरः महोदर pos=n,g=m,c=1,n=s
अकम्पनः अकम्पन pos=n,g=m,c=1,n=s
pos=i
दुर्धर्षो दुर्धर्ष pos=n,g=m,c=1,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p