Original

दिष्ट्या त्वया हतो राम रावणः पुत्रपौत्रवान् ।दिष्ट्या विजयिनं त्वाद्य पश्यामः सह भार्यया ॥ १५ ॥

Segmented

दिष्ट्या त्वया हतो राम रावणः पुत्र-पौत्रवत् दिष्ट्या विजयिनम् त्वा अद्य पश्यामः सह भार्यया

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
रावणः रावण pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
पौत्रवत् पौत्रवत् pos=a,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
विजयिनम् विजयिन् pos=a,g=m,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
पश्यामः दृश् pos=v,p=1,n=p,l=lat
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s