Original

न हि भारः स ते राम रावणो राक्षसेश्वरः ।सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः ॥ १४ ॥

Segmented

न हि भारः स ते राम रावणो राक्षसेश्वरः स धनुः त्वम् हि लोकान् त्रीन् विजयेथा न संशयः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
भारः भार pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s
pos=i
धनुः धनुस् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
विजयेथा विजि pos=v,p=2,n=s,l=vidhilin
pos=i
संशयः संशय pos=n,g=m,c=1,n=s