Original

रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः ।महर्षयो वेदविदो रामं वचनमब्रुवन् ॥ १२ ॥

Segmented

रामेण कुशलम् पृष्टाः स शिष्याः स पुरोगमाः महा-ऋषयः वेद-विदः रामम् वचनम् अब्रुवन्

Analysis

Word Lemma Parse
रामेण राम pos=n,g=m,c=3,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
पृष्टाः प्रच्छ् pos=va,g=m,c=1,n=p,f=part
pos=i
शिष्याः शिष्य pos=n,g=m,c=1,n=p
pos=i
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan