Original

तेषु काञ्चनचित्रेषु स्वास्तीर्णेषु सुखेषु च ।यथार्हमुपविष्टास्ते आसनेष्वृषिपुंगवाः ॥ ११ ॥

Segmented

तेषु काञ्चन-चित्रेषु सु आस्तीर्णेषु सुखेषु च यथार्हम् उपविष्टाः ते आसनेष्व् ऋषि-पुंगवाः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
काञ्चन काञ्चन pos=n,comp=y
चित्रेषु चित्र pos=a,g=n,c=7,n=p
सु सु pos=i
आस्तीर्णेषु आस्तृ pos=va,g=n,c=7,n=p,f=part
सुखेषु सुख pos=a,g=n,c=7,n=p
pos=i
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
उपविष्टाः उपविश् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
आसनेष्व् आसन pos=n,g=n,c=7,n=p
ऋषि ऋषि pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p