Original

दृष्ट्वा प्राप्तान्मुनींस्तांस्तु प्रत्युत्थाय कृताञ्जलिः ।रामोऽभिवाद्य प्रयत आसनान्यादिदेश ह ॥ १० ॥

Segmented

दृष्ट्वा प्राप्तान् मुनीन् तान् तु प्रत्युत्थाय कृताञ्जलिः रामो ऽभिवाद्य प्रयत आसनानि आदिदेश ह

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
मुनीन् मुनि pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
प्रत्युत्थाय प्रत्युत्था pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
ऽभिवाद्य अभिवादय् pos=vi
प्रयत प्रयम् pos=va,g=m,c=1,n=s,f=part
आसनानि आसन pos=n,g=n,c=2,n=p
आदिदेश आदिश् pos=v,p=3,n=s,l=lit
pos=i