Original

प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः ।रामपार्श्वमुपागम्य तदातिष्ठद्विनीतवत् ॥ ४३ ॥

Segmented

प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः राम-पार्श्वम् उपागम्य तदा अतिष्ठत् विनीत-वत्

Analysis

Word Lemma Parse
प्रविष्टासु प्रविश् pos=va,g=f,c=7,n=p,f=part
pos=i
सर्वासु सर्व pos=n,g=f,c=7,n=p
राक्षसीषु राक्षसी pos=n,g=f,c=7,n=p
विभीषणः विभीषण pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
उपागम्य उपागम् pos=vi
तदा तदा pos=i
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i