Original

उद्धृत्य च भुजौ काचिद्भूमौ स्म परिवर्तते ।हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ॥ ९ ॥

Segmented

उद्धृत्य च भुजौ काचिद् भूमौ स्म परिवर्तते हतस्य वदनम् दृष्ट्वा काचिद् मोहम् उपागमत्

Analysis

Word Lemma Parse
उद्धृत्य उद्धृ pos=vi
pos=i
भुजौ भुज pos=n,g=m,c=2,n=d
काचिद् कश्चित् pos=n,g=f,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
स्म स्म pos=i
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
वदनम् वदन pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
काचिद् कश्चित् pos=n,g=f,c=1,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun