Original

बहुमानात्परिष्वज्य काचिदेनं रुरोद ह ।चरणौ काचिदालिङ्ग्य काचित्कण्ठेऽवलम्ब्य च ॥ ८ ॥

Segmented

बहु-मानात् परिष्वज्य काचिद् एनम् रुरोद ह चरणौ काचिद् आलिङ्ग्य काचित् कण्ठे ऽवलम्ब्य च

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
परिष्वज्य परिष्वज् pos=vi
काचिद् कश्चित् pos=n,g=f,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
रुरोद रुद् pos=v,p=3,n=s,l=lit
pos=i
चरणौ चरण pos=n,g=m,c=2,n=d
काचिद् कश्चित् pos=n,g=f,c=1,n=s
आलिङ्ग्य आलिङ्गय् pos=vi
काचित् कश्चित् pos=n,g=f,c=1,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
ऽवलम्ब्य अवलम्ब् pos=vi
pos=i