Original

ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु ।निपेतुस्तस्य गात्रेषु छिन्ना वनलता इव ॥ ७ ॥

Segmented

ताः पतिम् सहसा दृष्ट्वा शयानम् रण-पांसुषु निपेतुः तस्य गात्रेषु छिन्ना वन-लताः इव

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
पतिम् पति pos=n,g=m,c=2,n=s
सहसा सहसा pos=i
दृष्ट्वा दृश् pos=vi
शयानम् शी pos=va,g=m,c=2,n=s,f=part
रण रण pos=n,comp=y
पांसुषु पांसु pos=n,g=m,c=7,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
गात्रेषु गात्र pos=n,g=n,c=7,n=p
छिन्ना छिद् pos=va,g=f,c=1,n=p,f=part
वन वन pos=n,comp=y
लताः लता pos=n,g=f,c=1,n=p
इव इव pos=i