Original

ददृशुस्ता महाकायं महावीर्यं महाद्युतिम् ।रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ॥ ६ ॥

Segmented

ददृशुः ताः महा-कायम् महा-वीर्यम् महा-द्युतिम् रावणम् निहतम् भूमौ नीलाञ्जन-चय-उपमम्

Analysis

Word Lemma Parse
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ताः तद् pos=n,g=f,c=1,n=p
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
नीलाञ्जन नीलाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s