Original

आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः ।परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ॥ ४ ॥

Segmented

आर्य-पुत्र इति वादिन्यो हा नाथ इति च सर्वशः परिपेतुः कबन्ध-अङ्काम् महीम् शोणित-कर्दमाम्

Analysis

Word Lemma Parse
आर्य आर्य pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
इति इति pos=i
वादिन्यो वादिन् pos=a,g=f,c=1,n=p
हा हा pos=i
नाथ नाथ pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
सर्वशः सर्वशस् pos=i
परिपेतुः परिपत् pos=v,p=3,n=p,l=lit
कबन्ध कबन्ध pos=n,comp=y
अङ्काम् अङ्क pos=n,g=f,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
शोणित शोणित pos=n,comp=y
कर्दमाम् कर्दम pos=a,g=f,c=2,n=s