Original

उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः ।प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् ॥ ३ ॥

Segmented

उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः प्रविश्य आयोधनम् घोरम् विचिन्वन्त्यो हतम् पतिम्

Analysis

Word Lemma Parse
उत्तरेण उत्तर pos=a,g=n,c=3,n=s
विनिष्क्रम्य विनिष्क्रम् pos=vi
द्वारेण द्वार pos=n,g=n,c=3,n=s
सह सह pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
प्रविश्य प्रविश् pos=vi
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
विचिन्वन्त्यो विचि pos=va,g=f,c=1,n=p,f=part
हतम् हन् pos=va,g=m,c=2,n=s,f=part
पतिम् पति pos=n,g=m,c=2,n=s