Original

विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः ।कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ॥ २६ ॥

Segmented

विलेपुः एवम् दीन ताः राक्षस-अधिप-योषितः कुरर्य इव दुःख-आर्त बाष्प-पर्याकुल-ईक्षणाः

Analysis

Word Lemma Parse
विलेपुः विलप् pos=v,p=3,n=p,l=lit
एवम् एवम् pos=i
दीन दीन pos=a,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
राक्षस राक्षस pos=n,comp=y
अधिप अधिप pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p
कुरर्य कुररी pos=n,g=f,c=1,n=p
इव इव pos=i
दुःख दुःख pos=n,comp=y
आर्त आर्त pos=a,g=f,c=1,n=p
बाष्प बाष्प pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=f,c=1,n=p