Original

वानराणां विनाशोऽयं राक्षसानां च ते रणे ।तव चैव महाबाहो दैवयोगादुपागतः ॥ २४ ॥

Segmented

वानराणाम् विनाशो ऽयम् राक्षसानाम् च ते रणे तव च एव महा-बाहो दैव-योगात् उपागतः

Analysis

Word Lemma Parse
वानराणाम् वानर pos=n,g=m,c=6,n=p
विनाशो विनाश pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
दैव दैव pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part