Original

न कामकारः कामं वा तव राक्षसपुंगव ।दैवं चेष्टयते सर्वं हतं दैवेन हन्यते ॥ २३ ॥

Segmented

न काम-कारः कामम् वा तव राक्षस-पुंगवैः दैवम् चेष्टयते सर्वम् हतम् दैवेन हन्यते

Analysis

Word Lemma Parse
pos=i
काम काम pos=n,comp=y
कारः कार pos=a,g=m,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
वा वा pos=i
तव त्वद् pos=n,g=,c=6,n=s
राक्षस राक्षस pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
चेष्टयते चेष्टय् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
दैवेन दैव pos=n,g=n,c=3,n=s
हन्यते हन् pos=v,p=3,n=s,l=lat