Original

वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् ।वयं चाविधवाः सर्वाः सकामा न च शत्रवः ॥ २१ ॥

Segmented

वृत्-कामः भवेद् भ्राता रामो मित्र-कुलम् भवेत् वयम् च अविधवाः सर्वाः स कामाः न च शत्रवः

Analysis

Word Lemma Parse
वृत् वृत् pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
कुलम् कुल pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
वयम् मद् pos=n,g=,c=1,n=p
pos=i
अविधवाः अविधवा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
कामाः काम pos=n,g=m,c=1,n=p
pos=i
pos=i
शत्रवः शत्रु pos=n,g=m,c=1,n=p