Original

ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः ।धृष्टं परुषितो मोहात्त्वयात्मवधकाङ्क्षिणा ॥ १९ ॥

Segmented

ब्रुवाणो ऽपि हितम् वाक्यम् इष्टो भ्राता विभीषणः धृष्टम् परुषितो मोहात् त्वया आत्म-वध-काङ्क्षिना

Analysis

Word Lemma Parse
ब्रुवाणो ब्रू pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
हितम् हित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इष्टो इष् pos=va,g=m,c=1,n=s,f=part
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
धृष्टम् धृष् pos=va,g=n,c=2,n=s,f=part
परुषितो परुषित pos=a,g=m,c=1,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
आत्म आत्मन् pos=n,comp=y
वध वध pos=n,comp=y
काङ्क्षिना काङ्क्षिन् pos=a,g=m,c=3,n=s