Original

अशृण्वता तु सुहृदां सततं हितवादिनाम् ।एताः सममिदानीं ते वयमात्मा च पातिताः ॥ १८ ॥

Segmented

अशृण्वता तु सुहृदाम् सततम् हित-वादिनाम् एताः समम् इदानीम् ते वयम् आत्मा च पातिताः

Analysis

Word Lemma Parse
अशृण्वता अशृण्वत् pos=a,g=m,c=3,n=s
तु तु pos=i
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
सततम् सततम् pos=i
हित हित pos=a,comp=y
वादिनाम् वादिन् pos=a,g=m,c=6,n=p
एताः एतद् pos=n,g=f,c=1,n=p
समम् समम् pos=i
इदानीम् इदानीम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
वयम् मद् pos=n,g=,c=1,n=p
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
पातिताः पातय् pos=va,g=f,c=1,n=p,f=part