Original

एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः ।भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः ॥ १७ ॥

Segmented

एवम् वदन्त्यो बहुधा रुरुदुः तस्य ताः स्त्रियः भूय एव च दुःख-आर्त विलेपुः च पुनः पुनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वदन्त्यो वद् pos=va,g=f,c=1,n=p,f=part
बहुधा बहुधा pos=i
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
ताः तद् pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
भूय भूयस् pos=i
एव एव pos=i
pos=i
दुःख दुःख pos=n,comp=y
आर्त आर्त pos=a,g=f,c=1,n=p
विलेपुः विलप् pos=v,p=3,n=p,l=lit
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i