Original

यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा ।सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः ॥ १६ ॥

Segmented

यो न शक्यः सुरैः हन्तुम् न यक्षैः न असुरैः तथा सो ऽयम् कश्चिद् इव असत्त्वः मृत्युम् मर्त्येन लम्भितः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
pos=i
शक्यः शक्य pos=a,g=m,c=1,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
हन्तुम् हन् pos=vi
pos=i
यक्षैः यक्ष pos=n,g=m,c=3,n=p
pos=i
असुरैः असुर pos=n,g=m,c=3,n=p
तथा तथा pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इव इव pos=i
असत्त्वः असत्त्व pos=a,g=m,c=1,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
मर्त्येन मर्त्य pos=n,g=m,c=3,n=s
लम्भितः लम्भय् pos=va,g=m,c=1,n=s,f=part