Original

अवध्यो देवतानां यस्तथा दानवरक्षसाम् ।हतः सोऽयं रणे शेते मानुषेण पदातिना ॥ १५ ॥

Segmented

अवध्यो देवतानाम् यः तथा दानव-रक्षसाम् हतः सो ऽयम् रणे शेते मानुषेण पदातिना

Analysis

Word Lemma Parse
अवध्यो अवध्य pos=a,g=m,c=1,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
दानव दानव pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
हतः हन् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
शेते शी pos=v,p=3,n=s,l=lat
मानुषेण मानुष pos=n,g=m,c=3,n=s
पदातिना पदाति pos=n,g=m,c=3,n=s