Original

असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा ।न भयं यो विजानाति तस्येदं मानुषाद्भयम् ॥ १४ ॥

Segmented

असुरेभ्यः सुरेभ्यो वा पन्नगेभ्यो ऽपि वा तथा न भयम् यो विजानाति तस्य इदम् मानुषाद् भयम्

Analysis

Word Lemma Parse
असुरेभ्यः असुर pos=n,g=m,c=5,n=p
सुरेभ्यो सुर pos=n,g=m,c=5,n=p
वा वा pos=i
पन्नगेभ्यो पन्नग pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
वा वा pos=i
तथा तथा pos=i
pos=i
भयम् भय pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मानुषाद् मानुष pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s