Original

गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् ।भयं येन महद्दत्तं सोऽयं शेते रणे हतः ॥ १३ ॥

Segmented

गन्धर्वाणाम् ऋषीणाम् च सुराणाम् च महात्मनाम् भयम् येन महद् दत्तम् सो ऽयम् शेते रणे हतः

Analysis

Word Lemma Parse
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
सुराणाम् सुर pos=n,g=m,c=6,n=p
pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
भयम् भय pos=n,g=n,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
महद् महत् pos=a,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
रणे रण pos=n,g=m,c=7,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part