Original

येन वित्रासितः शक्रो येन वित्रासितो यमः ।येन वैश्रवणो राजा पुष्पकेण वियोजितः ॥ १२ ॥

Segmented

येन वित्रासितः शक्रो येन वित्रासितो यमः येन वैश्रवणो राजा पुष्पकेण वियोजितः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
वित्रासितः वित्रासय् pos=va,g=m,c=1,n=s,f=part
शक्रो शक्र pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
वित्रासितो वित्रासय् pos=va,g=m,c=1,n=s,f=part
यमः यम pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पुष्पकेण पुष्पक pos=n,g=n,c=3,n=s
वियोजितः वियोजय् pos=va,g=m,c=1,n=s,f=part