Original

एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि ।चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् ॥ ११ ॥

Segmented

एवम् आर्ताः पतिम् दृष्ट्वा रावणम् निहतम् भुवि चुक्रुशुः बहुधा शोकाद् भूयस् ताः पर्यदेवयन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आर्ताः आर्त pos=a,g=f,c=1,n=p
पतिम् पति pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
बहुधा बहुधा pos=i
शोकाद् शोक pos=n,g=m,c=5,n=s
भूयस् भूयस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
पर्यदेवयन् परिदेवय् pos=v,p=3,n=p,l=lan