Original

काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती ।स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ॥ १० ॥

Segmented

काचिद् अङ्के शिरः कृत्वा रुरोद मुखम् ईक्षती स्नापयन्ती मुखम् बाष्पैः तुषारैः इव पङ्कजम्

Analysis

Word Lemma Parse
काचिद् कश्चित् pos=n,g=f,c=1,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
रुरोद रुद् pos=v,p=3,n=s,l=lit
मुखम् मुख pos=n,g=n,c=2,n=s
ईक्षती ईक्ष् pos=va,g=f,c=1,n=s,f=part
स्नापयन्ती स्नापय् pos=va,g=f,c=1,n=s,f=part
मुखम् मुख pos=n,g=n,c=2,n=s
बाष्पैः बाष्प pos=n,g=m,c=3,n=p
तुषारैः तुषार pos=n,g=m,c=3,n=p
इव इव pos=i
पङ्कजम् पङ्कज pos=n,g=n,c=2,n=s