Original

रावणं निहतं श्रुत्वा राघवेण महात्मना ।अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ॥ १ ॥

Segmented

रावणम् निहतम् श्रुत्वा राघवेण महात्मना अन्तःपुराद् विनिष्पेतू राक्षस्यः शोक-कर्शिताः

Analysis

Word Lemma Parse
रावणम् रावण pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
राघवेण राघव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
अन्तःपुराद् अन्तःपुर pos=n,g=n,c=5,n=s
विनिष्पेतू विनिष्पत् pos=v,p=3,n=p,l=lit
राक्षस्यः राक्षसी pos=n,g=f,c=1,n=p
शोक शोक pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=f,c=1,n=p,f=part