Original

स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे रराज ।रघुकुलनृपनन्दनो महौजास्त्रिदशगणैरभिसंवृतो यथेन्द्रः ॥ ३३ ॥

Segmented

स तु निहत-रिपुः स्थिर-प्रतिज्ञः स्व-जन-बल-अभीवृतः रणे रराज रघु-कुल-नृप-नन्दनः महा-ओजाः त्रिदश-गणैः अभिसंवृतो यथा इन्द्रः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
निहत निहन् pos=va,comp=y,f=part
रिपुः रिपु pos=n,g=m,c=1,n=s
स्थिर स्थिर pos=a,comp=y
प्रतिज्ञः प्रतिज्ञा pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जन जन pos=n,comp=y
बल बल pos=n,comp=y
अभीवृतः अभिवृ pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
रराज राज् pos=v,p=3,n=s,l=lit
रघु रघु pos=n,comp=y
कुल कुल pos=n,comp=y
नृप नृप pos=n,comp=y
नन्दनः नन्दन pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
त्रिदश त्रिदश pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
अभिसंवृतो अभिसंवृ pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s