Original

ततो विनेदुः संहृष्टा वानरा जितकाशिनः ।वदन्तो राघवजयं रावणस्य च तं वधम् ॥ २५ ॥

Segmented

ततो विनेदुः संहृष्टा वानरा जित-काशिन् वदन्तो राघव-जयम् रावणस्य च तम् वधम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विनेदुः विनद् pos=v,p=3,n=p,l=lit
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
वानरा वानर pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
वदन्तो वद् pos=va,g=m,c=1,n=p,f=part
राघव राघव pos=n,comp=y
जयम् जय pos=n,g=m,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
वधम् वध pos=n,g=m,c=2,n=s