Original

नर्दन्तश्चाभिपेतुस्तान्वानरा द्रुमयोधिनः ।दशग्रीववधं दृष्ट्वा विजयं राघवस्य च ॥ २३ ॥

Segmented

नर्द् च अभिपेतुः तान् वानरा द्रुम-योधिनः दशग्रीव-वधम् दृष्ट्वा विजयम् राघवस्य च

Analysis

Word Lemma Parse
नर्द् नर्द् pos=va,g=m,c=1,n=p,f=part
pos=i
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
तान् तद् pos=n,g=m,c=2,n=p
वानरा वानर pos=n,g=m,c=1,n=p
द्रुम द्रुम pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p
दशग्रीव दशग्रीव pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विजयम् विजय pos=n,g=m,c=2,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
pos=i