Original

विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो ।विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते ॥ २ ॥

Segmented

विसृज अस्मै वधाय त्वम् अस्त्रम् पैतामहम् प्रभो विनाश-कालः कथितो यः सुरैः सो ऽद्य वर्तते

Analysis

Word Lemma Parse
विसृज विसृज् pos=v,p=2,n=s,l=lot
अस्मै इदम् pos=n,g=m,c=4,n=s
वधाय वध pos=n,g=m,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
पैतामहम् पैतामह pos=a,g=n,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
विनाश विनाश pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat